मयु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयुः, पुं, (मयङ् गतौ + न्यङ्क्वादित्वात् कुः । इत्यमर- टीकायां रघुनाथः ॥ यद्वा, मिनोति सुशब्दं करोतीति । मि + “भृमृशीतॄचरित्सरितनिध- निमिमस्जिभ्य उः ।” उणा० १ । ७ । इति उः ।) किन्नरः । इत्यमरः । १ । १ । ७४ ॥ मृगः । इति मेदिनी । मे, ४३ ॥ (यथा, वाजसनेय- संहितायाम् । १३ । ४७ । “मयुं पशुं मेधमग्ने ! जुषस्व तेन चिन्वानस्तन्वो निषीद ।” “मयुं पशुं तुरङ्गवदनं किम्पुरुषं पशुं मयुं कृष्णमृगं वा जुषस्व ।” इति तद्भाष्ये महीधरः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयु पुं।

किन्नरः

समानार्थक:किन्नर,किम्पुरुष,तुरङ्गवदन,मयु

1।1।71।1।4

स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः। निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः। महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव॥

स्वामी : कुबेरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयु¦ पु॰ मि--उ।

१ किन्नरे अमरः

२ मृगे मदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयु¦ m. (-युः)
1. A KINNARA or chorister of Swarga,
2. A deer. E. मि to scatter, (sweet sounds, &c.) Una4di aff. उ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयुः [mayuḥ], 1 A Kinnara, a celestial musician.

A deer, an antelope. -Comp. -राजः an epithet of Kubera.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयु m. (prob. fr. 2. मा)a किम्पुरुष( s.v. )or a partic. man-like animal VS. TS. S3Br.

मयु m. an antelope , deer L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mayu occurs in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[१] The commentator on the Taittirīya Saṃhitā[१] explains the word as meaning either an ‘ape’ (kiṃpuruṣa) or a ‘forest peacock’ (āraṇya-mayūra). The former sense is supported by another passage of the Vājasaneyi Saṃhitā,[२] where the Mayu, being a substitute for the man, must be an ape. This sense also suits the word in the other passage[३] where it occurs.

  1. १.० १.१ Taittirīya Saṃhitā, v. 5, 12, 1;
    Vājasanevi Saṃhitā, xxiv. 31.
  2. viii. 47;
    mayu āraṇya in Taittirīya Saṃhitā, iv. 2, 10, 1.
  3. Śatapatha Brāhmaṇa, vii. 5, 2, 22.

    Cf. Zimmer, Altindisches Leben, 85;
    Weber, Indische Studien, 9, 246.
"https://sa.wiktionary.org/w/index.php?title=मयु&oldid=474198" इत्यस्माद् प्रतिप्राप्तम्