मयूख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूखः, पुं, (मापयन् गगनं प्रमाणयन् ओखति गच्छतीति । पृषोदरादिः । इत्यमरटीकायां रधुनाथः । यद्वा, माति परिमातीव । मा + “माङ ऊखो मय च ।” उणा० ५ । २५ । इति ऊखः । मयादेशश्च ।) किरणः । (यथा, महाभारते । ३ । ३९ । ४३ । “व्यसृजच्छतधा राजन् ! मयूखानिव भास्करः ॥”) दीप्तिः । ज्वाला । इत्यमरः । १ । ४ । ३३ ॥ (यथा, रघौ । २ । ४६ । “अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्व्वन् । भूयः स भूतेश्वरपार्श्ववर्त्ती किञ्चिद्विहस्यार्थपतिं बभाषे ॥”) शोभा । इति मेदिनी । खे, ११ ॥ कीलः । इत्यजयः ॥ (पर्व्वतः । यथा, ऋग्वेदे । ७ । ९९ । ३ । “दाधर्थ पृथिवीमभितो मयूखैः ॥” “मयूखैः पर्व्वतैः ।” इति तद्भाष्ये सायनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूख पुं।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

1।3।33।1।3

किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः। भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्.।

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

मयूख पुं।

अग्निज्वाला

समानार्थक:ज्वाला,कीला,अर्चिस्,हेति,शिखा,मयूख

3।3।18।1।1

मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ। शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम्.।

 : अग्नेः_निर्गतज्वाला

पदार्थ-विभागः : , इन्धनजम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूख¦ पु॰ माङ्--ऊख मयादेशः।

१ त्विषि

२ किरणे

३ गि-खायाम् अमरः

४ शोभायां मेदि॰

५ कीले अजय॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूख¦ m. (-खः)
1. Light, lustre, brightness.
2. A ray of light.
3. Flame.
4. Beauty.
5. The pin or gnomon of a sun-dial. E. मा to measure, (time, &c.,) ऊख Una4di aff., मय substituted for the root.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूखः [mayūkhḥ], [मा ऊख मयादेशः Uṇ.5.25]

A ray of light, beam, ray, lustre, brightness; विसृजति हिमगर्भैरग्निमिन्दु- र्मयूखैः Ś.3..4; R.2.46; Śi.4.56; Ki.5.5,8.

Beauty.

A flame.

The pin of a sun-dial. -Comp. -ईशः, -मालिन् the sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूख m. (prob. fr. 1. मि)a kind of peg ( esp. for hanging woven cloth or skins upon) RV. AV. Br. S3rS.

मयूख m. the pin or gnomon of a sun-dial(= कील) L.

मयूख m. a ray of light , flame , brightness , lustre Up. Ka1v. Var. etc. (also f( आ). L. ; once n. in KaushUp. )

मयूख m. a partic. अग्निGr2S.

मयूख m. N. of wk. (by शंकर- मिश्र).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mayūkha denotes, from the Rigveda onwards,[१] a ‘peg,’ especially as used for keeping a web stretched.[२] Cf. Otu.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूख वि.
शंकु = खूँटी (की तरह) हत्थे से युक्त, मा.श्रौ.सू. 8.14.1 (पोता का चमस); पु. एक प्रकार की खूँटी, जो उदुम्बर काष्ठ से निर्मित होती है और जो संख्या में तीन होती है, भा.श्रौ.सू. 11.5.13 (प्रवर्ग्य)।

  1. Rv. vii. 99, 3;
    Taittirīya Saṃhitā, ii. 3, 1, 5;
    Kāṭhaka Saṃhitā, xi. 6;
    Aitareya Brāhmaṇa, v. 15, 9. etc.
  2. Rv. x. 130, 2 (in a metaphor);
    Av. x. 7, 42;
    Kāṭhaka Saṃhitā, xxvi. 6;
    Taittirīya Brāhmaṇa, ii. 5, 5, 3, etc.
"https://sa.wiktionary.org/w/index.php?title=मयूख&oldid=479766" इत्यस्माद् प्रतिप्राप्तम्