सामग्री पर जाएँ

मष्णार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मष्णार N. of a tract of country AitBr. BhP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṣṇāra is the name of a locality, the scene of the victory of a Kuru king, in the Aitareya Brāhmaṇa.[१]

  1. viii. 23, 3. Cf. Bhāgavata Purāṇa, v. 13, 26 et seq.;
    Leumann, Zeitschrift der Deutschen Morgenlāndischen Gesellschaft, 48, 80, n. 2.
"https://sa.wiktionary.org/w/index.php?title=मष्णार&oldid=474213" इत्यस्माद् प्रतिप्राप्तम्