मागधी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मागधी, स्त्री, (मागधे जाता । मगध + अण्, ङीष् ।) यूथिका । पिप्पली । इत्यमरमेदिनी- करौ । धे, । ३४ । २ । ४ । ९६ । (यथास्याः पर्य्यायः । “पिप्पली च पलाशौण्डी वैदेही मागधी- कणा । कृष्णोपकुल्या मगधी कोलास्यात्तिक्त तण्डुला ॥” इति वैद्यकरत्नमालायाम् ॥) त्रुटिः । गुजराटी एलाचि इति भाषा । इति शब्दचन्द्रिका ॥ शर्करा । इति जटाधरः ॥ भाषाविशेषः । इति हेमचन्द्रः ॥ यथा च साहित्यदर्पणे । ६ । १६० । “अत्रोक्ता मागधी भाषा राजान्तःपुरचारि- णाम् ॥” (तद्देशभवे, त्रि । यथा, महाभारते । १ । ९५ । ४१ । “अनश्वा खलु मागधीमुपयेमे अमृतां नाम तस्यामस्य जज्ञे परीक्षित् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मागधी स्त्री।

यूथिका

समानार्थक:मागधी,गणिका,यूथिका,अम्बष्ठा

2।4।71।1।4

सितासौ श्वेतसुरसा भूतवेश्यथ मागधी। गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

मागधी स्त्री।

पिप्पली

समानार्थक:कृष्णा,उपकुल्या,वैदेही,मागधी,चपला,कणा,उषणा,पिप्पली,शौण्डी,कोला

2।4।96।2।4

कालमेषी कृष्णफली बाकुची पूतिफल्यपि। कृष्णोपकुल्या वैदेही मागधी चपला कणा॥

अवयव : पिप्पलीमूलम्

 : गजपिप्पली, जलपिप्पली

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मागधी f. a princess of the -M मगधs MBh. R.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MĀGADHĪ : A river which flows through the middle of five mountains. (Sarga 32, Bāla Kāṇḍa, Vālmīki Rāmāyaṇa).


_______________________________
*1st word in left half of page 461 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मागधी&oldid=435113" इत्यस्माद् प्रतिप्राप्तम्