मामक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मामकम्, त्रि, (ममेदम् । अस्मद् + “तवकममका- वेकवचने ।” ४ । ३ । ३ । इति अण् ममका- देशश्च ।) मदीयम् । इति मेदिनी । के, १३८ ॥ (यथा, महाभारते । १ । १०५ । १२ । “ततो मामाह स मुनिर्गर्भमुत्सृज मामकम् ॥”) ममतायुक्तः । इति शब्दमाला ॥ यथा च महाभारते । ४ । ५० । १७ । “अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते ॥”)

मामकः, पुं, (माम + स्वार्थे कन् ।) मातुलः । इति मेदिनी ॥ के, १३८ ॥ ममायं वा ममेदमिति बुद्धिर्यस्य । कप् ।) कृपणः । इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मामक¦ त्रि॰ मम--इदम् अस्मद् + बुण् ममादेशः। मत्सम्ब-न्धिनि खञ्। मामकीनोप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मामक¦ mfn. (-कः-मिका-की-कं)
1. Mine.
2. Selfish. m. (-कः)
1. A miser, a niggard.
2. A mother's brother. E. ममक mine, from मम the poss. case of अहम् I, and अण् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मामक [māmaka], a. (-मिका f.)

My, mine, belonging to my side; मामकाः पाण्डवाश्चैव किमकुर्वत संजय Bg.1.1.

Selfish, covetous, greedy.

कः A miser.

A maternal uncle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मामक mfn. ( Pa1n2. 4-3 , 3 ) my , mine RV. etc.

मामक mfn. selfish , greedy , a miser L.

मामक mfn. a maternal uncle L.

"https://sa.wiktionary.org/w/index.php?title=मामक&oldid=347882" इत्यस्माद् प्रतिप्राप्तम्