मामतेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मामतेय m. (fr. मम-ता)metron of the mother of दीर्घ-तमस्RV. AitBr. BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Purohita of Bharata. भा. IX. २०. २५.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māmateya, ‘descendant of Mamatā,’ is the metronymic of Dīrghatamas in the Rigveda[१] and the Aitareya Brāhmaṇa.[२]

  1. i. 147, 3;
    152, 6;
    158, 6.
  2. viii. 23, 1;
    Śāṅkhāyana Āraṇyaka, ii. 17. For Mamatā, cf. Bṛhaddevatā, iii. 56;
    iv. 11.
"https://sa.wiktionary.org/w/index.php?title=मामतेय&oldid=474251" इत्यस्माद् प्रतिप्राप्तम्