मुण्डम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

[[ar:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुण्डम्, क्ली, (मुण्ड्यन्ते उप्यन्ते केशा अस्मात् यद्बा, मुण्डते मज्जतीति । मुण्ड + अच् ।) शिरः । इति नपुंसकलिङ्गसंग्रहे अमरः । ३ । ५ । ३४ ॥ (यथा, मोहमुद्गरे । १५ । “अङ्गं गलितं पलितं मुण्डं दन्तविहीनं यातं तुण्डम् । करधृतकम्पितशोभितदण्डं तदपि न मुञ्चत्याशाभाण्डम् ॥” उपनिषद्विशेषः । तदुक्तं यथा, -- “ईशाकेनकठप्रश्नमुण्डमाण्डुक्यतित्तिरि । छान्दोग्यं बृहदारण्यमैतरेयं तथा दश ॥”) वोलम् । मुण्डायसम् । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=मुण्डम्&oldid=506902" इत्यस्माद् प्रतिप्राप्तम्