मृतवत्सा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृतवत्सा, स्त्री, (मृता वत्सा यस्याः ।) मृता- पत्या । अजीवत्सन्ताना । गर्भावधिवर्षत्रयं यावत् पुनःपुनर्म्मृतसन्ताना । अस्या दोषशान्ति- र्यथा, -- “सप्तमीस्नपनं वक्ष्ये सर्व्वलोकहिताय वै । जातस्य मृतवत्सायाः सप्तमे मासि नारद ! । अथवा शुक्लसप्तम्यामेतत् सर्व्वञ्च शस्यते ॥ ग्रहताराबलं लब्ध्वा कृत्वा वा विप्रवाचनम् । बालस्य जन्मनक्षत्रतिथिदेवान् यजेद्बुधः ॥ तद्बद्वृद्धातुराणान्तु कृत्यं स्यादितरेषु च । गोमयेनानुलिप्तायां भूमावेकाग्निवत्तदा ॥ तण्डुलै रक्तशालीयैश्चरुं गोक्षीरसंयुतम् । निर्व्वपेत् सूर्य्यरुद्राभ्यां तन्मन्त्राभ्यां विधानतः ॥ कीर्त्तयेत् सूर्य्यदैवत्यं सप्तर्च्चञ्च घृताहुतीः । जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय नारद ! ॥ होतव्याः समिधस्तद्वत्तथैवार्कपलाशयोः । यवकृष्णतिलैर्होमः कर्त्तव्योऽष्टशतं पुनः ॥ व्याहृतिभिरथाज्येन तथैवाष्टशतं द्विज ! । हुत्वा स्नानञ्च कर्त्तव्यमङ्ग्यङ्गेन च धीमता ॥ विप्रेण वेदविदुषा विधिवद्दर्भपाणिना । स्नापयित्वा तु चतुरः कुम्भान् कोणेषु शोभनान् ॥ पञ्चमञ्च पुनर्मध्ये दध्यक्षतविभूषितम् । स्थापयेदव्रणं कुम्भं सप्तर्च्चेनाभिमन्त्रितम् । सुवर्णमुद्रिकायुक्तं षट्कोणमण्डले स्थितम् । तन्मध्ये पूजयेद्देवीमेकान्तीनामविश्रुताम् ॥ गन्धपुष्पाक्षतैर्धूपैर्द्दीपैर्नैवेद्यसंयुतैः । अर्च्चयेद्भक्तिभावेन दुग्धं माषं तथा मधु ॥ वाराही च तथा चैन्द्री ब्राह्मी माहेश्वरी तथा । कौमारी वैष्णवी देवी षट्सु कोणेषु मातरः । पूजयेन्मन्त्रभावेन दधिपिण्डानि कारयेत् ॥ सप्तसङ्ख्याप्रमाणानि षट्सङ्ख्या षट्षु पात्रतः । सप्तमन्तु पृथक् कृत्वा शुचिस्थाने विशेषतः ॥ तद्भुक्तं गृहमागच्छेत् कन्यका वटुकस्त्रियः । भोजयेद्दक्षिणां दत्त्वा प्रणामं कारयेत्ततः ॥ विसृज्य स्वेष्टदेवीञ्च आद्यां तत्सकलेष्टदाम् ॥ शकुनं वीक्षयेद्धीमान् शुभेन शुभमादिशेत् ॥ विपरीते पुनः कार्य्यं यागं तावत् सुसिद्धिदम् । प्रतिवर्षमिदं कुर्य्यात् दीर्घजीविसुतं लभेत् । सिद्धियोगमिदं ख्यातं नान्यथा शङ्करोदितम् ॥” अथ मन्त्रः । ओ~ परं ब्रह्म परमात्मने अमुकी- गृहे दीर्घजीविसुतं कुरु कुरु स्वाहा ॥ * ॥ अथ काकबन्ध्या । ईश्वर उवाव । “पूर्ब्बं पुत्त्रवती या सा क्वचिद्बन्ध्या भवेद्यदि । काकबन्ध्या तु सा ज्ञेया चिकित्सा तत्र कथ्यते ॥ विष्णुक्रान्तां समूलान्तु पिष्ट्वा माहिषदुग्धके । महिषीनवनीतेन ऋतुकाले तु भक्षयेत् ॥ एवं सप्तदिनं कुर्य्यात् पथ्ययुक्तिश्च पूर्ब्बवत् । गर्भं सा लभते नारी काकबन्ध्या सुशोभनम् ॥ अश्वगन्धीयमूलन्तु ग्राहयेत् पुष्यभास्करे । पेषयेन्महिषीक्षीरे पलार्द्धं भक्षयेत् सदा ॥ सप्ताहाल्लभते गर्भं काकबन्ध्या चिरायुषम् । यस्यै कस्यै न दातव्यं नान्यथा शङ्करोदितम् ॥” अथ मन्त्रः । ओ~नमः शक्तिरूपाय अस्या गृहे पुत्त्रं कुरु कुरु स्वाहा । १०००० जपात् सिद्धिः । इति श्रीदत्तात्रेयतन्त्रे ईश्वरदत्तात्रेयसंवादे जन्मबन्ध्यादीनां पुत्त्रकरणं नाम सप्तदशपटलः ॥ क्वचिद्ग्रन्थे २० पटलः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृतवत्सा¦ स्त्री मृतोवत्सो यस्याः। मृतापत्यायां

१ स्त्रियां

२ स्त्रीगव्याञ्च
“मृतवत्सा च या नारीति” तन्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृतवत्सा¦ f. (-त्सा) A woman or female animal, whose offspring never live long. E. मृत, वत्स young.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृतवत्सा/ मृत--वत्सा f. ( मृत-)whose offspring or new-born child dies AV.

"https://sa.wiktionary.org/w/index.php?title=मृतवत्सा&oldid=364471" इत्यस्माद् प्रतिप्राप्तम्