यज्ञक्रतु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञक्रतु¦ m. (-तुः)
1. A complete rite.
2. VISHN4U.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञक्रतु/ यज्ञ--क्रतु m. sacrificial rite or ceremony , a complete rite or chief ceremony TS. Br. S3rS.

यज्ञक्रतु/ यज्ञ--क्रतु m. a personification of विष्णुBhP.

यज्ञक्रतु/ यज्ञ--क्रतु m. pl. the यज्ञand क्रतु-ssacrifice Ra1matUp.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञक्रतु पु.
(यज्ञस्य कतुः) यज्ञ का विशेष सङ्केत अथवा चिह्न, भा.श्रौ.सू. 6.1.7; (यज्ञक्रतुं व्यावृत्या इति ब्राह्मणम्) बौ.श्रौ.सू. 7.4 (क्रतुकरण)।

"https://sa.wiktionary.org/w/index.php?title=यज्ञक्रतु&oldid=479888" इत्यस्माद् प्रतिप्राप्तम्