याजिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजिन्¦ m. (-जी) Sacrificing, one who officiats at a sacrifice. E. यज् to sacrifice, घिनुण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजिन् [yājin], a.

(At the end of comp.) Sacrificing; सोमयाजिन्.

Worshipping, adoring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजिन् mfn. (mostly ifc. )worshipping , sacrificing , a sacrificer TS. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=याजिन्&oldid=381379" इत्यस्माद् प्रतिप्राप्तम्