याद्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याद्व mfn. belonging to the family of यदुRV.

याद्व m. a descendant of यदुib.

याद्व See. above.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yādva, ‘descendant of Yadu,’ is used of the Yadu prince in one passage of the Rigveda,[१] while the largesse of the Yādvas[२] is alluded to elsewhere. In another passage a beast (paśu) of the Yadus or Yādvas is mentioned.[३] Cf. Yadu.

  1. vii. 19, 8.
  2. Rv. viii. 6, 46. Cf. Ludwig, Translation of the Rigveda, 5, 142.
  3. Rv. viii. 1, 31.

    Cf. Weber, Indian Literature, 3;
    Episches im vedischen Ritual, 37.
"https://sa.wiktionary.org/w/index.php?title=याद्व&oldid=474338" इत्यस्माद् प्रतिप्राप्तम्