यामघोषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यामघोषा, स्त्री, (यामे यामे घोषोऽस्याः । यामान् प्रहरान् घोषति शब्दायत इति वा । घुष् + अच् । टाप् ।) यन्त्रविशेषः । घडी इति भाषा । तत्पयार्य्यः । नाली २ घटी ३ यामनाली ४ यमेरुका ५ दण्डढक्का ६ । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=यामघोषा&oldid=159911" इत्यस्माद् प्रतिप्राप्तम्