रक्तकन्दः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकन्दः, पुं, (रक्तः रक्तवर्णः कन्दोऽस्य ।) विद्रुमः । इति हेमचन्द्रः । ४ । १३२ ॥ राजपलाण्हुः । रक्तालुः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तकन्दः&oldid=160290" इत्यस्माद् प्रतिप्राप्तम्