रक्ततुण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ततुण्डः, पुं, (रक्तौ तुण्डौ यस्य ।) शुकपक्षी । इति राजनिर्घण्टः ॥ लोहितमुखयुक्ते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ततुण्ड¦ पु॰ रक्तं तुण्डमस्य।

१ शुकपक्षिणि राजनि॰।

२ रक्तमुखके त्रि॰ कप्। रक्ततुण्डक मूनागे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ततुण्ड¦ m. (-ण्डः) A parrot. E. रक्त red, तुण्ड a beak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ततुण्ड/ रक्त--तुण्ड m. " red-beaked " , a parrot L.

"https://sa.wiktionary.org/w/index.php?title=रक्ततुण्ड&oldid=387669" इत्यस्माद् प्रतिप्राप्तम्