रज्जु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जुः, स्त्री, (सृज्यते रच्यते इति । सृज् + “सृजे- रसुश्च ।” उणा० १ । १६ । इति उः । असुगागमश्च । धातुसकारलोपश्च । आगम- सकारस्य जश्त्वम् । दकारः । तस्यापि चुत्वम् । जकारः । इत्युज्ज्वलः । अप्राणिजातेश्चार- ज्ज्वादीनामिति कथनात् न ऊङ् ।) बन्धन- साधनवस्तु । दडी इति भाषा ॥ तत्- पर्य्यायः । शुंल्लम् २ वराटकः ३ वटी ४ गुणः ५ इत्यमरः । २ । १० । २७ ॥ शुल्ला ६ । इति भरतधृतरत्नकोषः ॥ शुल्वम् ७ शुल्वः ८ शुल्वा ९ शुल्वी १० सुष्मम् ११ वराटः १२ वटाकरः १३ वटीगुणः १४ । इति टीकान्तरम् ॥ (तस्या अपहरणे दोषो यथा, मनौ । ११ । १६९ । “कार्पासकीटजीर्णानां द्बिशफैकशफस्य च । पक्षिगन्धौषधीनाञ्च रज्ज्वाश्चैव त्र्यहं पयः ॥”) वेणी । इति मेदिनी । जे, १४ ॥ (प्रत्यङ्ग- विशेषः । यथा, सुश्रुते शारीरस्थाने ५ अध्याये । “रज्जवः सेवन्यः सङ्घाताः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जु स्त्री।

रज्जुः

समानार्थक:शुल्ब,वराटक,रज्जु,वटी,गुण

2।10।27।1।3

शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः। उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः॥

 : गजमध्यबन्धनचर्मरज्जुः, वृषादेर्युगबन्धनरज्जुः, दोहनकाले_पादबन्धनरज्जुः, पशुबन्धनरज्जुः, चर्ममयरज्जुः, अश्वादेस्ताडनी, प्रग्रहः, तुलासूत्रम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जु¦ स्त्री सृज--उ नि॰।

१ बन्धनसाधने दामनि अमरः (दडि)

२ वेण्याञ्च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जु¦ m. (-ज्जुः)
1. A rope, a cord, a tie, a string.
2. A lock of braided hair.
3. A sinew proceeding from the vertibral column. E. सृज् to create, &c., Una4di aff. उ, and the radical स rejected, the vowel changed to its semi-vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जुः [rajjuḥ], (Uṇ.1.15) f. A rope, cord, string.

N. of a sinew proceeding from the vertebral column.

A lock of braided hair. -Comp. -दालक a kind of wild fowl; so रज्जुवालः; Ms.5.12. -पेडा a rope-basket.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जु f. ( ifc. sometimes m. ; in earlier language also f( रज्जू). ; Ved. acc. रज्ज्वम्; gen. रज्ज्वास्Mn. xi , 168 ; probably fr. an unused रस्ज्, or रज्ज्; See. रसना= रशना)a rope , cord , string , line RV. etc. ( रज्जुम् आ-स्था, to have recourse to the rope , to hang one's self MBh. )

रज्जु f. N. of partic. sinews or tendons proceeding from the vertebral column Sus3r.

रज्जु f. a lock of braided hair , braid(= वेणी) L.

रज्जु f. N. of a partic. constellation VarBr2S.

रज्जु f. Caryota Urens L. ; a measure of 8 हस्तs or 192 inches L. [ cf. Lith. rezgu4 , " I plait. "]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rajju in the Rigveda[१] and later[२] denotes ‘rope.’ In the Atharvaveda[३] the serpent is called the ‘toothed rope’ (rajju datvatī).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जु स्त्री.
रस्सी (शुल्बार्थे प्रदक्षिणं शुल्बं रज्ज्वर्थे प्रदक्षिणा रज्जुः), मा.श्रौ.सू. 1.1.3.42; 1०.1.1.2।

  1. i. 162, 8 (śīrṣaṇyā raśanā rajjuḥ, referring to the horse presumably means the head harness).
  2. Av. iii. 11, 8;
    vi. 121, 2;
    Taittirīya Saṃhitā, ii. 5, 1, 7;
    Śatapatha Brāhmaṇa, i. 3, 1, 14;
    x. 2, 3, 8;
    xi. 3, 1, 1, etc.
  3. iv. 3, 2;
    xix. 47, 7, 8;
    Bloomfield, Hymns of the Atharvaveda, 368.
"https://sa.wiktionary.org/w/index.php?title=रज्जु&oldid=503726" इत्यस्माद् प्रतिप्राप्तम्