रणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रणः, पुं, (रण् + अप् ।) शब्दः । कणः । इति मेदिनी ॥ गतिः । इति शब्दरत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रणः [raṇḥ] णम् [ṇam], णम् [रण्-अप्]

War, combat, fight; रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् R.12.72; वचोजीवितयोरासीद्बहि- र्निःसरणे रणः Subhāṣ.

A battle-field.

णः Sound, noise.

The quill or bow of a lute.

Motion, going.

Delight, joy (Ved.). -Comp. -अग्रम् the front or van of a battle. -अङ्गम् any weapon of war, a weapon, sword; सस्यन्दे शोणितं व्योम रणाङ्गानि प्रजज्वलुः Bk.14.98.-अङ्गणम्, -नम् a battle field. -अजिरम् a battle-field, arena. -अतिथिः a battle-guest; श्लाघ्यः प्राप्तो रणातिथिः Pañcharātram 2.13. -अन्तकृत् m. N. of Viṣṇu. -अपेतa. flying away from battle, a fugitive; स बभार रणापेतां चमूं पश्चादवस्थिताम् Ki.15.33. -अभियोगः engaging in battle. -अलंकरणः a heron. -आतोद्यम्, -तूर्यम्, -दुन्दुभिः a military drum. -आयुधः a cock.-उत्साहः prowess in battle. -कर्मन् n. fighting.-क्षितिः f., -क्षेत्रम्, -भूः f., -भूमिः f., -स्थानम् a battle-field. -गोचर a. engaged in battle. -धुरा the front or van of battle, the brunt of battle; ताते चाप- द्वितीये वहति रणधुरां को भयस्यावकाशः Ve.3.5.

पण्डितः a warrior.

a. skilled in warfare; अभीषयन्त ये शकं राक्षसा रणपण्डिताः Bk.8.42. -प्रिय a. fond of war, warlike. (-यः) a falcon. -मत्तः an elephant. -मार्ग- कोविद a. experienced in the art of war. -मुखम्, -मूर्धन्m., -शिरस् n.

the front of battle, the head or van of fight; पुत्रस्य ते रणशिरस्ययमग्रयायी Ś.7.26;6.29.

the van of an army.

रङ्कः the space between the tusks of an elephant.

an elephant cowardly in battle; L. D. B. -रङ्गः a battle-field.

रणः a gnat, mosquito.

a warrior who gives out a loud cry in a war; अव्याद्वः करणो रणो रणरणो राणो रणो रावणः Udb.

(णम्) longing, anxious desire.

regret for a lost object.

रणकः, कम् anxiety, uneasiness, regret, (for a beloved object), affliction or torment (as caused by love); रणरणकविवृद्धिं बिभ्रदावर्तमानम् Māl.1.41; अतिभूमिं गतेन रणरणकेनार्यपुत्रशून्यमिवात्मानं पश्यामि U.1.

love, desire. (-कः) the god of love. -रणायित a. rattling or sounding aloud. -रसिक a. fond of fighting.

लक्ष्मीः The goddess of war.

The fortune of war. -वाद्यम् a military instrument of music. -वृत्ति a. having war for a profession. -शिक्षा military science, the art or science of war. -शूरः a hero in war, warrior. -शौण्ड a. skilled in war. -संरम्भः the fury of battle. -संकुलम् the confusion of battle, a tumultuous fight, melee. -सज्जा military accoutrement. -सहायः an ally. -स्तम्भः a monument of war, trophy.

"https://sa.wiktionary.org/w/index.php?title=रणः&oldid=390538" इत्यस्माद् प्रतिप्राप्तम्