रथ्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ्या, स्त्री, (रथानां समूहः । रथ् + “खलगो- रथात् ।” ४ । २ । ५० । इति यत् ।) रथ- समूहः । तत्पर्य्यायः । रथकड्या (ट्या) २ रथ- व्रजः ३ । अभ्यन्तरमार्गः । नाछ इति भाषा ॥ तत्पर्य्यायः । प्रतोली २ विशिखा ३ । इत्यमरः ॥ आवर्त्तनी । इति मेदिनी ॥ (रथाय हिता । रथ् + “रथाद्यत् ।” ४ । ३ । १२१ । इति यत् । यद्वा, रथं वहतीति । “तद्बहतीति ।” ४ । ४ । ७६ । इति यत् ।) पन्थाः । (यथा, महा- भारते । १ । १४१ । ६० । “पानागारेषु रथ्यासु सर्व्वतीर्थेषु चाप्यथ । चत्वरेषु च कूपेषु पर्व्वतेषु वनेषु च ॥”) चत्वरम् । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ्या स्त्री।

ग्राममध्यमार्गः

समानार्थक:रथ्या,प्रतोली,विशिखा

2।2।3।1।1

रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम्. प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

रथ्या स्त्री।

रथसमूहः

समानार्थक:रथ्या,रथकट्या,रथव्रज

2।8।55।1।1

त्रिषु द्वैपादयो रथ्या रथकट्या रथव्रजे। धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः॥

पदार्थ-विभागः : समूहः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ्या [rathyā], 1 A road for carriages; (hence) a high-way, main road; भूयो भूयः सविधनगरीरथ्यया पर्यटन्तम् Māl.1.15.

A place where many roads meet.

A number of carriages or chariots; रथ्याघोषैर्बृंहणैर्वारणानाम् Śi.18.3; अश्वीयैरौक्षकैर्मानुष्यकै रथ्याभिरौष्ट्रकैः Dharmābhyudaya-Mahākāvyam 2.26. -Comp. -पङ्क्तिः a row of streets.-मुखम् entrance to a road. -मृगः a dog.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ्या f. See. below

रथ्या f. a carriage-road , highway , street Ya1jn5. MBh. Ka1v. etc.

रथ्या f. a number of carriages or chariots , S3is3. xviii , 3 .

"https://sa.wiktionary.org/w/index.php?title=रथ्या&oldid=393297" इत्यस्माद् प्रतिप्राप्तम्