रस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रस्यम्, क्ली, (रसात् भुक्तान्नादिपरिपाकात् आगत- मिति । रस + यत् ।) रक्तम् । इति शब्द- चन्द्रिका ॥ (यथा, महाभारते । १४ । ५० । ३२ । “यन्नैव गन्धिनो रस्यं नरूपं स्पर्शशब्दवत् ॥” रसयुक्ते, त्रि । यथा, भगवद्गीतायाम् । १७ । ८ । “रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रस्य¦ न॰ रसाद्भुक्तान्नपरिणामादागतः यत्।

१ रुधिरे शब्दच॰रस्वते आस्वाद्यते रस--यत्।

२ आस्वाद्ये त्रि॰। रस्याः,
“स्निग्धाः स्थिरा हृद्याः” गीता।

३ पाठायां

४ रास्ना-याञ्च स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रस्य¦ mfn. (-स्यः-स्या-स्यं) Juicy. n. (-स्यं) Blood. E. रस chyle, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रस्य [rasya], a. Juicy, savoury, sapid, palatable; रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः Bg.17.8. -स्यम् Blood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रस्य mfn. juicy , tasty , savoury , palatable MBh.

रस्य n. blood (supposed to be produced from chyle) L.

"https://sa.wiktionary.org/w/index.php?title=रस्य&oldid=395943" इत्यस्माद् प्रतिप्राप्तम्