राहुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राहुल m. N. of a man Pravar.

राहुल m. of a son of गौतमबुद्धMWB. 25 ; 193

राहुल m. of a son of शुद्धोदनVP. ( v.l. for रातुल)

राहुल m. of a minister Buddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--son of शुद्धोदन, and father of Prasenajit. वा. ९९. २८९; Vi. IV. २२. 8.

"https://sa.wiktionary.org/w/index.php?title=राहुल&oldid=503859" इत्यस्माद् प्रतिप्राप्तम्