रोचक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोचकः, पुं, (रोचयतीति । रुच् + णिच् + ण्वुल् ।) क्षुधा । तत्पर्य्यायः । बुभुक्षा २ अशना ३ जिघत्सा ४ रुचिः ५ । इति हेम- चन्द्रः । ३ । ५७ ॥ कदली । इति शब्दरत्ना- वली ॥ राजपलाण्डुः । अवदंशः । इति राज- निर्घण्टः ॥ ग्रन्थिपर्णभेदः । भण्डिउर इति नेपालदेशे ख्यातः । तत्पर्य्यायः । निशाचरः २ धनहरः ३ कितवः ४ गणहासकः ५ । अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । कटुत्वम् । पाके कटुत्वम् । लघुत्वम् । तीक्ष्णत्वम् । हृद्य- त्वम् । हिमत्वम् । कुष्ठकण्डूकफानिलरक्षोऽश्री स्वेदमेदोऽस्रज्वरगन्धविषव्रणनाशित्वञ्च । इति भावप्रकाशः ॥ (काचकूप्यादिकारकः । यथा, रामायणे । २ । ८३ । १३ । “मायूरकाः क्राकचिका वेधका रोचका- स्तथा ॥” “रोचकाः काचकुप्यादिकर्त्तारः इति कतकः ।” इति तट्टीका ॥) रुचिकारके, त्रि ॥ (यथा, सुश्रुते । १ । ४६ । मांसवर्गे । “संग्राही रोचको बल्यस्तेषामेणो ज्वरापहः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोचक¦ त्रि॰

१ रुचिकारके।

२ क्षुधायां हेमच॰।

३ कदल्यांशब्द॰

४ राजपलाण्डौ

५ अवदंशे (चाटनि) च राजनि॰

६ ग्रन्थि र्णभेदे विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोचक¦ mfn. (-कः-का-कं) What pleases, brightens, strengthens, &c. m. (-कः)
1. Hunger, appetite.
2. The plantain.
3. A sort of onion.
4. A stomachic, a carminative, any medicine, fruit or fossil, sup- posed to strengthen the tone of the stomach and restore lost appetite.
5. A relish.
6. A worker in glass or artificial ornaments. E. रुच् to shine, &c., and ण्वुल्, aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोचक [rōcaka], a. [रुच्-ण्वुल्]

Brightening, enlightening.

Pleasant, agreeable.

Exciting appetite.

कम् Hunger.

Any medicine serving as a tonic or restoring lost appetite, a stimulant, tonic.

The plantain.

कः A worker in glass or artificial ornament; Rām. 2.83.13.

A kind of onion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोचक mfn. brightening , enlightening W.

रोचक mfn. giving an appetite Sus3r.

रोचक mfn. pleasing , agreeable W.

रोचक m. a worker in glass or artificial ornaments R.

रोचक m. (only L. )hunger , appetite

रोचक m. a stomachic or stimulant

रोचक m. a sack

रोचक m. Musa Sapientum

रोचक m. a kind of onion

रोचक m. = ग्रन्थि-पर्ण-भेद.

"https://sa.wiktionary.org/w/index.php?title=रोचक&oldid=503917" इत्यस्माद् प्रतिप्राप्तम्