लतिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लतिका, स्त्री, लता । इति लताशब्दात् स्वार्थे कन्प्रत्ययेन ष्णिकप्रत्ययेन वा निष्पन्नम् ॥ (यथा, -- “इयं सन्ध्या दूरादहमुपगतो हन्त मलयात् तदेकां तद्गेहे विनयवति ! नेष्यामि रजनीम् । समीरेणोक्तैवं नवकुसुमिता चूतलतिका धुनाना मूर्द्धानं नहि नहि नहीत्येव कुरुते ॥” इत्युद्भटः ॥)

लतिका, स्त्री, (लत घाते + “कृतिभिदिलतिभ्यः कित् ।” उणा० ३ । १४७ । इति तिकन् ।) गोधा । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लतिका¦ f. (-का) A twining plant. E. लता the same, कन् aff., fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लतिका [latikā], 1 A small creeper; हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते Bv.1.56.

A string of pearls.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लतिका f. a delicate or slender creeper or small winding tendril (to which the graceful curve of a slim figure is compared) Ka1v. Ka1m.

लतिका f. a string of pearls Sa1h.

"https://sa.wiktionary.org/w/index.php?title=लतिका&oldid=226140" इत्यस्माद् प्रतिप्राप्तम्