ललाटपट्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाटपट्ट¦ पु॰ ललाटं पट्टमिव विस्तीर्णत्वात्। पशस्त-ललाटे ललाटफलकादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाटपट्ट¦ n. (-ट्टं)
1. A tiara, a fillet.
2. The flat surface of the fore- head. E. ललाट, and पट्ट a cloth or any flat surface.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाटपट्ट/ ललाट--पट्ट m. ( Ka1d. )the flat surface of the -fforehead

"https://sa.wiktionary.org/w/index.php?title=ललाटपट्ट&oldid=226773" इत्यस्माद् प्रतिप्राप्तम्