लाङ्गल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाङ्गलम्, क्ली, (लङ्गतीति । लगि गतौ + बाहु- लकात् कलच् । वृद्धिश्च धातोः । इति उणादि- वृत्तौ उज्ज्वलदत्तः । १ । १०८ ।) स्वनामख्यात- भूमिकर्षणयन्त्रम् । तत्पर्य्यायः । हलम् २ गोदा- रणम् ३ सीरः ४ । इत्यमरः ॥ हलः ५ हालम् ६ हालः ७ शीरः ८ । इति भरतः ॥ (यथा, वाजसनेयसंहितायाम् । १२ । ७१ । “लाङ्गलं पवीरवत्सुशेवं£सोमपित्सरु ॥”) लिङ्गः । इति त्रिकाण्डशेषः ॥ पुष्पविशेषः । तालवृक्षः । गृहदारु । इति मेदिनी । ले, १२८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाङ्गल नपुं।

हलम्

समानार्थक:लाङ्गल,हल,गोदारण,सीर,पोत्र

2।9।13।2।5

दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम्. निरीशं कुटकं फालः कृषको लाङ्गलं हलम्.।

अवयव : लाङ्गलस्याधस्थलोहकाष्ठम्,युगस्य_कीलकः,हलयुगयोर्मध्यकाष्ठम्

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाङ्गल¦ न॰ लगि--कलच् पृषो॰ वृद्धिः। स्वनामख्याते

१ भूमिकर्षके पदार्थे अमरः।

२ लिङ्गे त्रिका॰

३ पुष्पभेदे

४ तालवृक्षे

५ गृहदारुणि च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाङ्गल¦ n. (-लं)
1. A plough.
2. The penis.
3. The palm tree.
4. A sort of flower.
5. The main beam of a house. f. (-ली)
1. An aquatic shrub, (Jussiaea repens.)
2. A creeping shrub, (Commelina salicifolia.)
3. Another creeper, (Nama repens.)
4. A plant, (Gloriosa superba.) E. लगि to go, to limp, &c., Una4di aff. कलच्, and the vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाङ्गलम् [lāṅgalam], [लङ्ग् कलच् पृषो˚ वृद्धिः भुवि गच्छति Uṇ.1.15]

A plough; लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः Rām.7.7. 47.

A plough-shaped beam or timber.

The palm tree.

The membrum virile.

A kind of flower.

A particular appearance of the moon.

A kind of timber (used in building houses).

A pole for gathering fruit from a tree; Rām. -लः A kind of rice.-ला The cocoa-nut tree. -Comp. -ग्रहः a ploughman, peasant. -दण्डः the pole of a plough. -ध्वजः N. of Balarāma. -पद्धतिः f. a furrow; also लाङ्गलकमार्ग. -फालः a ploughshare.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाङ्गल n. (See. लग्and लङ्ग्)a plough RV. etc.

लाङ्गल n. a kind of pole used in gathering fruit from a tree R. Sch.

लाङ्गल n. a plough-shaped beam or timber (used in the construction of a house) L.

लाङ्गल n. a partic. appearance presented by the moon VarBr2S.

लाङ्गल n. the palm tree L.

लाङ्गल n. a kind of flower L.

लाङ्गल n. membrum virile L. (See. लाङ्गूल)

लाङ्गल m. a kind of rice Car.

लाङ्गल m. N. of a son of शुद्धोदand grandson of शाक्यBhP.

लाङ्गल m. pl. N. of a school Sam2hUp.

लाङ्गल m. of a people VP. ( v.l. for जाङ्गल).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lāṅgala : nt.: Plough used as a weapon by Balarāma.

Hence Balarāma has epithets like lāṅgalin 1. 213. 49; 9. 36. 36; 9. 38. 2; 9. 45. 93, 94; 9. 46. 23; 9. 54. 4; lāṅgaladhvaja 5. 3. 4.


_______________________________
*2nd word in left half of page p131_mci (+offset) in original book.

Lāṅgala : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (lāṅgalāḥ paravallakāḥ) 6. 10. 55.


_______________________________
*1st word in left half of page p855_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lāṅgala : nt.: Plough used as a weapon by Balarāma.

Hence Balarāma has epithets like lāṅgalin 1. 213. 49; 9. 36. 36; 9. 38. 2; 9. 45. 93, 94; 9. 46. 23; 9. 54. 4; lāṅgaladhvaja 5. 3. 4.


_______________________________
*2nd word in left half of page p131_mci (+offset) in original book.

Lāṅgala : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (lāṅgalāḥ paravallakāḥ) 6. 10. 55.


_______________________________
*1st word in left half of page p855_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lāṅgala is the regular word for ‘plough’ in the Rigveda[१] and later.[२] It is described in a series of passages[३] as ‘lancepointed’ (pavīravat or pavīravam), ‘well-lying’ (susīmam),[४] and ‘having a well-smoothed handle’ (see Tsaru). See also Sīra.

  1. iv. 57, 4.
  2. Av. ii. 8, 4;
    Taittirīya Saṃhitā, vi. 6, 7, 4;
    Nirukta, vi. 26, etc.;
    lāṅgaleṣā, Āpastamba Śrauta Sūtra, xxii. 4, 7.
  3. Av. iii. 17, 3 = Taittirīya Saṃhitā, iv. 2, 5, 6 = Kāṭhaka Saṃhitā, xvi. 11 = Maitrāyaṇī Saṃhitā, ii. 7, 12 = Vājasaneyi Saṃhitā, xii. 71 = Vāsiṣṭha Dharma Sūtra, ii. 34. 35.
  4. The texts have suśevam;
    Roth conjectures susīmam. See Whitney, Translation of the Atharvaveda, 116.

    Cf. Zimmer, Altindisches Leben, 236.
"https://sa.wiktionary.org/w/index.php?title=लाङ्गल&oldid=503989" इत्यस्माद् प्रतिप्राप्तम्