वंशनालिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशनालिका, स्त्री, (वंशनालोऽस्त्यस्या इति । वंशनाल + ठन् । टाप् ।) वंशी । इति शब्द- रत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशनालिका¦ f. (-का) A pipe, a reed or flute. E. वंश a bamboo, नाल a tube, कन् aff., fem. form.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशनालिका/ वंश--नालिका f. a pipe made of -bbamboo , a reed , flute L. (See. नाडिका).

"https://sa.wiktionary.org/w/index.php?title=वंशनालिका&oldid=232930" इत्यस्माद् प्रतिप्राप्तम्