वनपुष्पा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनपुष्पा, स्त्री, (वनमिव निविडं पुष्पं यस्याः । टाप् ।) शतपुष्पा । इति राजनिर्घण्टः ॥ (शतपुष्पाशब्देऽस्या विवरणं ज्ञातव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनपुष्पा¦ स्त्री वनमिव सहत पुष्पं यस्याः। शतपुष्पायाम्राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनपुष्पा/ वन--पुष्पा f. Anethum Sowa L.

"https://sa.wiktionary.org/w/index.php?title=वनपुष्पा&oldid=236744" इत्यस्माद् प्रतिप्राप्तम्