वनस्पति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस्पतिः, पुं, (वनस्य पतिः । पारस्करादित्वात् सुट् ।) विना पुष्पं फलिद्रुमः । (यथा, मनुः । १ । ४७ । “अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ॥”) वृक्षमात्रम् । इति मेदिनी । ते, २१६ ॥ (यथा, महाभारते । १ । १४१ । १६ । “कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ ॥”) स्थालीवृक्षः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “नन्दीवृक्षोऽश्वत्थभेदः प्ररोहो गजपादपः । स्थालीवृक्षः क्षयतरुः क्षीरी च स्याद्बनस्पतिः ॥” इति भावप्रकाशे । १ । १ ॥ घृतपृष्ठस्य पुत्त्रविशेषः । यथा, भागवते । ५ । २० । २१ ॥ “आत्मा मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितवर्णो वनस्पतिरिति घृतपृष्ठ- सुताः ॥” वटवृक्षः ॥ तत्पर्य्यायो यथा, -- “वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः । क्षीरी वैश्रवणावासो बहुपादो वनस्पतिः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस्पति पुं।

विनापुष्पं_फलितवृक्षः

समानार्थक:वनस्पति

2।4।6।1।2

वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः। ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस्पति¦ पु॰ वनस्य पतिः नि॰ सुट्। पुष्पं विना जाय-मानफले

१ अश्वत्थादौ वृक्षे अमरः।

२ वृक्षमात्रे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस्पति¦ m. (-तिः)
1. A tree that bears fruit but no apparent blossoms, as several species of the fig, the jack, &c.
2. A tree in general.
3. An ascetic. E. वन forest, and पति lord, सुट् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस्पतिः [vanaspatiḥ], [वनस्य पतिः नि˚ सुट्]

A large forest tree, especially one that bears fruit apparently without any blossoms; अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः Ms.1.47.

A tree in general; तमाशु विघ्नं तपसस्तपस्वी वनस्पतिं वज्र इवावभज्य Ku.3.74.

The Soma plant.

A stem, trunk.

A beam; pole, post.

A sacrificial post.

An offering to Vanaspati.

A wooden amulet.

A scaffold.

An ascetic. -Comp. -कायः the whole world of plants, vegetable kingdom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस्पति/ वनस्-पति m. ( वनस्-)( वनस्prob. a form of the gen. ; See. 2. वन्and रइथस्-पति)" king of the wood " a , forest-tree ( esp. a large tree bearing fruit apparently without blossoms , as several species of the fig , the jack tree etc. , but also applied to any tree) RV. etc. Page918,2

वनस्पति/ वनस्-पति m. a stem , trunk , beam , timber , post ( esp. the sacrificial post) RV. VS. Br.

वनस्पति/ वनस्-पति m. " lord of plants " , the सोमplant ib. Gr2S. BhP.

वनस्पति/ वनस्-पति m. the Indian fig-tree L.

वनस्पति/ वनस्-पति m. Bignonia Suaveolens L.

वनस्पति/ वनस्-पति m. an offering made to the sacrificial post S3Br. S3rS.

वनस्पति/ वनस्-पति m. anything made of wood ( esp. partic. parts of a car or carriage , a wooden drum , a wooden amulet , a block on which criminals are executed , a coffin etc. ) RV. AV. VS.

वनस्पति/ वनस्-पति m. an ascetic W.

वनस्पति/ वनस्-पति m. N. of विष्णुVishn2.

वनस्पति/ वनस्-पति m. of a son of घृत-पृष्ठBhP.

वनस्पति/ वनस्-पति m. du. pestle and mortar RV. i , 28 , 6

वनस्पति/ वनस्-पति f. N. of a गन्धर्वीKa1ran2d2.

वनस्पति/ वनस्-पति n. N. of the वर्षruled by वनस्-पतिBhP.

वनस्पति/ वनस्-पति See. col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Ghrtaprstha. भा. V. २०. २१ [page३-147+ २८]
(II)--born of लता; फलकम्:F1:  Br. III. 7. ४६०; ५०. ३९.फलकम्:/F a king of trees; फलकम्:F2:  वा. ४९. ८८.फलकम्:/F three योनीस् of, गायत्री, त्रिष्टुब् and जगती; फलकम्:F3:  Br. II. १३. १४५.फलकम्:/F for homa and श्राद्ध. फलकम्:F4:  M. 8. 8; १७. १९; ३९. ११; ५९. १०; १६३. ४९.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VANASPATI I : Those trees which produce fruits without flowering are called Vanaspati according to Manusmṛti Chapter 1, Stanza 47. Atti (fig tree) is an example. (Apuṣpāḥ phalavanto ye te vanaspatayas smṛtāḥ).


_______________________________
*6th word in right half of page 825 (+offset) in original book.

VANASPATI II : One of the seven sons of the King Ghṛtapṛṣṭha. (Bhāgavata, Skandha 5).


_______________________________
*7th word in right half of page 825 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वनस्पति&oldid=504094" इत्यस्माद् प्रतिप्राप्तम्