वन्दनीयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दनीयः, त्रि, (वदि + अनीयर् ।) स्तवनीयः । वन्द्यः । वन्दितव्यः । वदधातोरनीयप्रत्ययेन निष्पन्नः ॥ (यथा, महाभारते । ७ । ८० । ३० । “ततः शुद्धाप्तमासाद्य जानुभ्यां भूतले स्थितः । शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् ॥”)

वन्दनीयः, पुं, (वन्द्यते भेषजार्थं स्तूयते इति । वदि + अनीयर् ।) पीतभृङ्गराजः । इति राज- निर्घण्टः ।

"https://sa.wiktionary.org/w/index.php?title=वन्दनीयः&oldid=163844" इत्यस्माद् प्रतिप्राप्तम्