वपुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपुः, [स्] क्ली, (उप्यन्ते देहान्तरभोगसाधन- बीजीभूतानि कर्म्माण्यत्रेति । वप् + “अर्त्ति- पॄवपियजीति ।” उणा० २ । ११८ । इति उसिः ।) शरीरम् । इत्यमरः । २ । ६ । ७० ॥ (यथा, रघुः । २ । ४७ । “एकातपत्रं जगतः प्रभुत्व नवं वयः कान्तमिदं वपुश्च ॥”) प्रशस्ताकृतिः । इति मेदिनी । से, ३६ ॥ (अंशः । यथा, मनुः । ५ । ९६ । “अष्टानां लोकपालानां वपुर्धारयते नृपः ॥” “वपुस्तेजोऽंशः ।” इति मेधातिथिः ॥ स्त्री, स्वनामख्याता दक्षकन्या । सा तु धर्म्मराजस्य पत्नी । यथा, मार्कण्डेये । ५० । २१ । “बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयो- दशी । पत्न्यर्थे प्रतिजग्राह धर्म्मो दाक्षायणीः प्रभुः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपुः [vapuḥ], [उप्यन्ते सर्वदुःखानि अत्र, वप्-उसिः Uṇ.2.114] The body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपुः in comp. fir वपुस्.

"https://sa.wiktionary.org/w/index.php?title=वपुः&oldid=237929" इत्यस्माद् प्रतिप्राप्तम्