वयुन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयुनम्, क्ली, (वीयते गम्यते प्राप्यते विषया अनने- नेति । अज गतौ + “अजियमिशीङ्भ्यश्व ।” उणा० ३ । ६१ । इति उनण् । स च कित् । अजेर्व्वीभावः ।) ज्ञानम् । यथा, -- “हस्ताग्राह्ये रचयति विधिं पीठकोदूखलाद्यै- श्छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् ।” इति श्रीभागवते १० स्कन्धे ८ अध्यायः ॥ शिक्यभाण्डेषु अन्तर्निहितदध्यादौ वयुनं ज्ञानं यस्य सः । इति तट्टीकायां श्रीधरस्वामी ॥

वयुनः, पुं, (वीयते गम्यते ऽत्रेति । अज गतौ + उनण् ।) देवतागारम् । इत्युणादिकोषः । (एतदर्थे क्लीवलिङ्गः । इति उज्ज्वलदत्तः । ३ । ६१ ॥ विषणागर्भजातः कृशाश्वस्य पुत्त्रः । यथा, भागवते । ६ । ६ । २० । “कृशाश्वोऽर्च्चिषि भार्य्यायां धूमकेतुमजीजनत् । विषणायां वेदशिरं देवलं वयुनं मनुम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयुन¦ न॰ वय--उनन्।

१ ज्ञाने भाग॰

१० ।

८० श्रीधरः।

२ देवागारे त्रिका॰। देवागारे पु॰ उणासू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयुन¦ n. (-नं)
1. Knowledge, wisdom.
2. A temple. (in this sense it is masc. according to some.) E. वी substituted for अज् to go, उनन् Una4di aff.; or वय्-उनन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयुनम् [vayunam], [वय् उनन् Uṇ.3.6] (also used in adjectival sense)

Knowledge, wisdom, faculty of perception; सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन सः Bhāg.1.13.38;4.9.8.

A temple (said to be m. also in this sense in Uṇadisūtras).

A rule, precept, order.

Manner, custom.

Clearness.

Action, act (कर्म); अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् Īśop.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयुन See. col. 3.

वयुन mfn. (rather fr. वीthan fr. वे)moving , active , alive S3Br.

वयुन mfn. waving , agitated , restless (applied to the sea) TS. MaitrS.

वयुन mfn. clear (as an eye) BhP. (See. अ-वयुन)

वयुन mfn. a path , way(= मार्गalso fig. either - " means expedient " , or " rule , order , custom ") RV. AV. VS. ( instr. " according to rule " RV. i , 162 , 18 )

वयुन mfn. distinctness , clearness , brightness RV. ii , 19 , 3 ; iii , 29 , 3 etc. ( loc. pl. " clearly , distinctly " ii , 34 , 4 )

वयुन mfn. a mark , aim(?) RV. i , 182 , 1 ; ii , 19 , 8 etc.

वयुन mfn. knowledge , wisdom BhP.

वयुन mfn. a temple Un2. iii , 61 Sch.

वयुन m. N. of a son of कृशा-श्वand धिषणाBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of धिषणा, and कृशाश्व. भा. VI. 6. २०.

"https://sa.wiktionary.org/w/index.php?title=वयुन&oldid=504116" इत्यस्माद् प्रतिप्राप्तम्