वाक्कीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्कीरः, पुं, (वाचि कौतुकवाक्ये कीरः शुक इव प्रियत्वात् ।) श्यालकः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्कीर¦ पु॰ वाचा कौतुकवाचा कीर इव प्रियत्वात्। श्यालके शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्कीर¦ m. (-रः) A wife's brother. E. वाच् a speech, a phrase, and कीर parrot: having giving rise to a proverb; as a cock parrot is, so is the hen; i. e. of the same breed and disposition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्कीर/ वाक्--कीर m. " parrot or repeater of what has been said " i.e. " always officious or obliging (?) " , a wife's brother L.

"https://sa.wiktionary.org/w/index.php?title=वाक्कीर&oldid=245375" इत्यस्माद् प्रतिप्राप्तम्