विंशति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विंशतिः, स्त्री, (द्वौ दश परिमाणस्य पक्तिविंश- तीति निपातनात् सिद्धम् ।) संख्याविशेषः । विष इति कुडि इति च भाषा । यथा, -- “विंशत्याद्याः सदैकत्वे सर्व्वा संख्येयसंख्ययोः । संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ॥” इत्यमरः ॥ तद्वाचकानि । रावणबाहुः १ । अङ्गुलिः २ । इति कविकल्पलता ॥ नखम् ३ । इति सत्कृत्य- मुक्तावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विंशति¦ स्त्री द्वे दशती नि॰।

१ द्विदशकसंख्यायां, तत्सङ्ख्यातच नित्यैकव॰। सङ्ख्याविशेषार्थ, तु द्वि॰ ब॰ द्व॰। द्वे विंशतीत्रिम्नो विंशतयः इति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विंशति¦ Always f. sing. (-तिः) Twenty, a score. du. (-ती) Two twenties. plu. (-तयः) Many twenties.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विंशतिः [viṃśatiḥ], f.

Twenty, a score.

A particular form of military array (व्यूह); ते विंशतिपदे यत्ताः संप्रहारं प्रचक्रिरे Mb.7.36.13. -Comp. -ईशः, -ईशिन्, -पः m. a ruler of twenty villages.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विंशति f. (prob. for द्वि-दशति, " two decades ") twenty , a score (with a noun either in genitive or in apposition , e.g. विंशतिर् घटानाम्, " 20 jars " ; विंशत्या हरिभिः, " with 20 horses ") RV. etc.

विंशति f. a partic. form of military array(= व्यूह) MBh. ( Ni1lak. )

विंशति m. N. of a son of इक्ष्वाकुVP. [ cf. Gk. ? , ? ; Lat. viginti.]

"https://sa.wiktionary.org/w/index.php?title=विंशति&oldid=504292" इत्यस्माद् प्रतिप्राप्तम्