विचिकित्सा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचिकित्सा, स्त्री, (विचिकित्सनमिति । वि + कित + सन् + अः । टाप् ।) सन्देहः । इत्य- मरः ॥ (यथा, भागवते । ३ । ९ । ३६ । “तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितोऽवहिः । नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचिकित्सा स्त्री।

संशयज्ञानम्

समानार्थक:विचिकित्सा,संशय,सन्देह,द्वापर

1।5।3।1।4

अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः। सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचिकित्सा¦ स्त्री वि + कित स्वार्थे सन् अ। सन्देहे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचिकित्सा¦ f. (-त्सा)
1. Doubt, uncertainty.
2. Error, mistake. E. वि before, कित् to doubt, in the reduplicate form, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचिकित्सा [vicikitsā], 1 Doubt, hesitation, uncertainty; येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके Kaṭh. Up.1.1.2; Bṛi. Up.1.5.3; तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितो बहिः Bhāg.3.9.37.

Mistake, error.

Finding out the real state (तत्त्वनिर्णय); द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ Bhāg.11.21.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचिकित्सा/ वि- f. doubt , uncertainty , question , inquiry TBr. ChUp. BhP.

विचिकित्सा/ वि- f. error , mistake W.

"https://sa.wiktionary.org/w/index.php?title=विचिकित्सा&oldid=255883" इत्यस्माद् प्रतिप्राप्तम्