विचेतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचेतस्¦ त्रि॰ विरुद्धं दुष्टं विशिष्टं वा चेतो यस्य।

१ दुष्ट-चित्ते

२ विशिष्टवित्ते च।

३ दुर्मनस्के हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचेतस्¦ mfn. (-ताः-ताः-तः)
1. Sad, perplexed, unhappy.
2. Ignorant, stupid. E. वि implying privation, चेतस् mind.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचेतस् [vicētas], a.

Senseless, stupid, ignorant; Bg.9.12.

Perplexed, confounded, sad; सर्वे च ते बाष्पकलाः साश्रु- नेत्रा विचेतसः Rām.7.4.29.

Malevolent, wicked.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचेतस्/ वि--चेतस् mfn. ( वि-)(for 2. See. वि-चित्)absent-minded , confounded , perplexed Hariv. R. BhP.

विचेतस्/ वि--चेतस् mfn. ignorant , stupid MBh.

विचेतस्/ वि- mfn. ( वि-)visible , clearly seen RV.

विचेतस्/ वि- mfn. discerning , wise ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Bhavya god. Br. II. ३६. ७२.

"https://sa.wiktionary.org/w/index.php?title=विचेतस्&oldid=437250" इत्यस्माद् प्रतिप्राप्तम्