विध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध, श विधौ । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।) विधिर्विधानम् । श, विधति वेधा जगत् । अनेकार्थत्वात् छिद्रकरणेऽप्ययम् । विधितच्छिद्रितौ विद्धे । इत्यमरः ॥ कर्णवेधः । इति दुर्गादासः ॥

विधः, पुं, (विध्यते क्रियते इति । विध + धञर्धे कः ।) विमानम् । हस्त्यन्नम् । प्रकारः । वेध- नम् । ऋद्धिः । इति भरतधृतरभसाजयौ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध¦ विधाने छिद्रकरणे छेदने च तु॰ पर॰ सक॰ सेट्। विधति। अवेधीत्

विध¦ पुंस्त्री विध क् अच् वा।

१ विमाने

२ गजमक्ष्या{??}

२ प्र{??}रे[Page4906-a+ 38]

४ वेधे

५ वृद्धौ रभसः

६ वेतने मेदि॰

७ कर्मणि च स्त्रीहेमच॰। तत्रार्थे वेधने च स्त्री त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध¦ mf. (-धः-धा)
1. Form, formula, rule.
2. Manner, kind, sort.
3. Fodder, the food of horses, elephants, &c.
4. Prosperity, thriving.
5. Hire, wages.
6. Act, action.
7. Piercing. E. वि before, धा to have, aff. क or अङ्, and fem. aff. टाप्; or विध् to rule, &c., aff. क or अच्; the masculine form, though it does occur, is not common, except in composition, when the word is used attributively, as द्विविध of two sorts. mfn. (-धः-धा-धं) &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधः [vidhḥ], [विध्-क अच् वा]

Kind, sort; as in बहुविध, नाना- विध.

Mode, manner, form.

Fold (at the end of comp. especially after numerals); त्रिविध, अष्टविध &c.

The food of elephants.

Prosperity.

Penetration.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विध m. piercing , perforating L. (for other meanings See. 2. विध, col. 3).

विध mn. of विधा( ifc. )(for 1. See. col. 2)

विध m. measure , form , kind L.

विध m. food for an elephant L. (See. वि-धान)

विध m. = ऋद्धिL. (See. next).

"https://sa.wiktionary.org/w/index.php?title=विध&oldid=260207" इत्यस्माद् प्रतिप्राप्तम्