विधातृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधातृ पुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।17।2।4

धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः। स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृट्विधिः। नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः। सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधातृ¦ पु॰ वि + धा--तृच्।

१ प्रजापतौ ब्रह्मणि अमरः।

२ का-मदेवे मेदि॰।

३ मदिरायां राजनि॰।

४ भृगुमुनिपुत्रभेदेभाग॰

५ विधानकर्त्तरि त्रि॰ स्त्रियां ङीप् सा च

६ पिप्पल्यांशब्दर॰।

७ अधर्मे पु॰
“द्वौ धाता च विधा{??} च पौराणौजगतां पती। द्वौ शास्तारौ त्रिलोक्वेऽस्मिन् घर्माधर्मौप्रकीर्त्तितौ” अग्निपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधातृ¦ m. (-ता)
1. BRAHMA
4.
2. Love or KA4MA.
3. Fate. E. वि severally, धा to have or contain, (all things,) aff. तृच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधातृ [vidhātṛ], m.

A maker, creator; यो विधाता च धाता च Rām.7.2.31; प्रसिद्धनेपथ्यविधेर्विधाता Ku.7.36.

The creator, N. of Brahman; विधाता भद्रं नो वितरतु मनोज्ञाय विधये Māl.6.7; R.1.35;6.11;7.25.

A granter, giver, bestower; स्वयं विधाता तपसः फलानाम् Ku.1.57.

Fate, destiny; तावच्च तत्र च विधातृवशादुपैति H.1.4.

N. of Viśvakarman.

N. of Kāma; the god of love.

Spirituous liquor.

The illusion, Māyā; त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः Mb.1.23.17. -Comp. -आयुस्m.

sunshine.

the sun flower. -भूः an epithet of Nārada.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधातृ/ वि- mf( त्री)n. distributing. arranging , disposing etc.

विधातृ/ वि- m. a distributer , disposer , arranger , accomplisher , maker , author , creator RV. etc.

विधातृ/ वि- m. a granter , giver , bestower Kum.

विधातृ/ वि- m. N. of ब्रह्मा(as the creator of the world and disposer of men's fate , sometimes in pl. = प्रजा-पतिe.g. S3ak. vii , 30/31 ; sometimes वि-धातृis mentioned together with धातृe.g. MBh. iii , 10419 etc. ; both are supposed to be the sons of ब्रह्मा[ MBh. ] or of भृगु[ Pur. ] ; in VarBr2S. विधातृis the regent of the 2nd तिथि, while ब्रह्माpresides over the first) MBh. Ka1v. etc.

विधातृ/ वि- m. Fate or Destiny (personified) Ka1v. Hit.

विधातृ/ वि- m. N. of विष्णुBhP.

विधातृ/ वि- m. of शिवS3ivag.

विधातृ/ वि- m. of काम(god of love) L.

विधातृ/ वि- m. of विश्व-कर्मन्MW.

विधातृ/ वि- f. ( त्री)See. below

"https://sa.wiktionary.org/w/index.php?title=विधातृ&oldid=260337" इत्यस्माद् प्रतिप्राप्तम्