विभ्रष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Lost, gone.
2. Broken off or from, fallen, separated. E. वि before भ्रस्ज् to be broken, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रष्ट [vibhraṣṭa], p. p.

Fallen off or away, separated.

Decayed, lost, fallen, ruined.

Disappeared, vanished.

Deprived or devoid of.

Useless.

Vain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रष्ट/ वि-भ्रष्ट mfn. fallen , sunk MBh.

विभ्रष्ट/ वि-भ्रष्ट mfn. disappeared , vanished , gone , lost R. Ma1rkP.

विभ्रष्ट/ वि-भ्रष्ट mfn. useless , vain Pan5cavBr.

विभ्रष्ट/ वि-भ्रष्ट mfn. ( ifc. )strayed from Katha1s.

विभ्रष्ट/ वि-भ्रष्ट mfn. deprived of. MBh. R.

विभ्रष्ट/ वि-भ्रष्ट mfn. unsuccessful in TS.

"https://sa.wiktionary.org/w/index.php?title=विभ्रष्ट&oldid=265536" इत्यस्माद् प्रतिप्राप्तम्