विमत्सर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमत्सर¦ mfn. (-रः-रा-रं) Unenvious, unambitious. E. वि priv., मत्सर envious.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमत्सर [vimatsara], a. Free from jealousy, unenvious; Bg.4.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमत्सर/ वि--मत्सर mfn. free from envy or jealousy , unenvious , unselfish MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=विमत्सर&oldid=265643" इत्यस्माद् प्रतिप्राप्तम्