विरुद्धता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरुद्धता¦ f. (-ता)
1. Opposition, contrariety.
2. Incongruity.
3. Enmity. E. तल् added to विरुद्ध; also with त्व, विरुद्धत्वं |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरुद्धता/ वि-रुद्ध---ता f.

"https://sa.wiktionary.org/w/index.php?title=विरुद्धता&oldid=267551" इत्यस्माद् प्रतिप्राप्तम्