विवन्दिषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवन्दिषा f. (fr. Desid. of वन्द्)the wish to salute or worship HParis3.

"https://sa.wiktionary.org/w/index.php?title=विवन्दिषा&oldid=268983" इत्यस्माद् प्रतिप्राप्तम्