विवस्वत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवस्वान्, [त्] पुं, (विशेषेण वस्ते आच्छादय- तीति । वि + वस् + क्विप् । विवस्तेजोऽस्या- स्तीति । विवस् + मतुप् । मस्य वः । “तसौ मत्वर्थे ।” १ । ४ । १९ । इति भत्वादुत्वाभावः ।) सूर्य्यः । (यथा, क्रिराते । ५ । ४८ । “भवति दीप्तिरदीपितकन्दरा तिमिरसंवलितेव विवस्वतः ॥”) अर्कवृक्षः । इत्यमरः ॥ देवता । इति मेदिनी ॥ अरुणः । इति शब्दरत्नावली ॥ वैवस्वतमनुः । इत्यजयः ॥ (मनुष्यः । इति निघण्टुः । २ । ३ । २४ ॥ “वस निवासे इत्यस्यात् ‘अन्येभ्योऽपि दृश्यन्ते’ इति विच् । दृशिग्रहणात् भावे भवति । विविधं वसनं विवः । तद्वन्तो विवस्वन्तः । सर्व्वस्यापि मनुष्यस्य यत्किञ्चित् विवसनमस्ति ।” इति तट्टीका ॥ * ॥ परिचरणशीले, त्रि । यथा, ऋग्वेदे । १० । ६५ । ६ । “देवेभ्यो दाशद्धविषा विवस्वते ॥” “हविषा अन्नेन देवान् विवस्वते परिचरते ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवस्वत् पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।29।1।2

भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः। विकर्तनार्कमार्तण्डमिहिरारुणपूषणः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

विवस्वत् पुं।

देवः

समानार्थक:अमर,निर्जरस्,देव,त्रिदश,विबुध,सुर,सुपर्वन्,सुमनस्,त्रिदिवेश,दिवौकस्,आदितेय,दिविषद्,लेख,अदितिनन्दन,आदित्य,ऋभव,अस्वप्न,अमर्त्य,अमृतान्धस्,बर्हिर्मुख,क्रतुभुज्,गीर्वाण,दानवारि,वृन्दारक,दैवत,देवता,दिव्योपपादुक,विवस्वत्,अनिमिष

3।3।57।3।1

सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम्. सेतौ च वरणो वेणी नदीभेदे कचोच्चये। देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ॥

सम्बन्धि1 : स्वर्गः

सम्बन्धि2 : देवरथः,देवर्षिः,देवसभा,अमृतम्,देवगङ्गा,देववृक्षः,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः

 : ब्रह्मा, विष्णुः, कामदेवः, शिवः, गणेशः, कार्तिकेयः, इन्द्रः, अश्विनीकुमारौ, अग्निः, यमः, वरुणः, वायुः, कुबेरः, पूर्वदिशायाः_स्वामी, आग्नेयदिशायाः_स्वामी, दक्षिणदिशायाः_स्वामी, नैरृत्यदिशायाः_स्वामी, पश्चिमदिशायाः_स्वामी, वायव्यदिशायाः_स्वामी, उत्तरदिशायाः_स्वामी, ईशानदिशायाः_स्वामी, इष्टार्थोद्यमः, वायुदेवः, मनोनिग्रहः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवस्वत्¦ पु॰ वि + वस + क्विप् अस्त्यर्थे मतुप् मस्य वः।

१ सूर्य्ये

२ अर्कवृक्षे अमरः।

३ अरुणे शब्दर॰।

४ देवे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवस्वत्¦ m. (-स्वान्)
1. A god.
2. The sun.
3. ARUN4A, the charioteer of the sun.
4. The seventh or present MANU; also VAIVASWATA. f. (-ती) The city of the sun. E. वि implying variety, वस् to cover or hide, aff. क्विप्; विवस् here said therefore to imply various covering, as a garment of light, i. e. the rays of the sun, and मतुप् poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवस्वत् [vivasvat], m.

The sun; त्वष्टा विवस्वतमिवोल्लिलेख Ki.17. 48;5.48; R.1.3;17.48; एकः श्लाध्यो विवस्वान् परहितकर- णायैव यस्य प्रयासः Nāg.3.18.

N. of Aruṇa.

N. of the present Manu.

A god.

The Arka plant. -तीf. The city of the sun; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवस्वत्/ वि-वस्वत् mfn. shining forth , diffusing light , matutinal (applied to उषस्अग्निetc. ; सदने विवस्वतः, " at the seat of Fire ") RV. VS. Ka1t2h.

विवस्वत्/ वि-वस्वत् m. " the Brilliant one " , N. of the Sun (sometimes regarded as one of the eight आदित्यs or sons of अदिति, his father being कश्यप; elsewhere he is said to be a son of दाक्षायणीand कश्यप; in epic poetry he is held to be the father of मनुवैवस्वतor , according to another legend , of मनुसावर्णिby स-वर्णा; in RV. x , 17 , 1 he is described as the father of यमवैवस्वत, and in RV. x , 17 , 2 as father of the अश्विन्s by सरण्यू, and elsewhere as father of both यमand यमी, and therefore a kind of parent of the human race) RV. etc.

विवस्वत्/ वि-वस्वत् m. the सोमpriest RV. ix , 14 , 5 etc.

विवस्वत्/ वि-वस्वत् m. N. of अरुण(charioteer of the Sun) W.

विवस्वत्/ वि-वस्वत् m. of the seventh or present मनु(more properly called वैवस्वत, as son of विवस्वत्) RV. viii , 52 , 1

विवस्वत्/ वि-वस्वत् m. N. of a दैत्यMBh.

विवस्वत्/ वि-वस्वत् m. a god L.

विवस्वत्/ वि-वस्वत् m. N. of the author of the hymn RV. x , 13 (having the patronymic आदित्य) Anukr.

विवस्वत्/ वि-वस्वत् mfn. shining forth , diffusing light , matutinal (applied to उषस्अग्निetc. ; सदने विवस्वतः, " at the seat of Fire ") RV. VS. Ka1t2h.

विवस्वत्/ वि-वस्वत् m. " the Brilliant one " , N. of the Sun (sometimes regarded as one of the eight आदित्यs or sons of अदिति, his father being कश्यप; elsewhere he is said to be a son of दाक्षायणीand कश्यप; in epic poetry he is held to be the father of मनुवैवस्वतor , according to another legend , of मनुसावर्णिby स-वर्णा; in RV. x , 17 , 1 he is described as the father of यमवैवस्वत, and in RV. x , 17 , 2 as father of the अश्विन्s by सरण्यू, and elsewhere as father of both यमand यमी, and therefore a kind of parent of the human race) RV. etc.

विवस्वत्/ वि-वस्वत् m. the सोमpriest RV. ix , 14 , 5 etc.

विवस्वत्/ वि-वस्वत् m. N. of अरुण(charioteer of the Sun) W.

विवस्वत्/ वि-वस्वत् m. of the seventh or present मनु(more properly called वैवस्वत, as son of विवस्वत्) RV. viii , 52 , 1

विवस्वत्/ वि-वस्वत् m. N. of a दैत्यMBh.

विवस्वत्/ वि-वस्वत् m. a god L.

विवस्वत्/ वि-वस्वत् m. N. of the author of the hymn RV. x , 13 (having the patronymic आदित्य) Anukr.

विवस्वत्/ वि-वस्वत् m. N. of the author of a धर्म-शास्त्र(See. -स्मृति)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--see सूर्य. भा. VIII. १३. 8; वा. ६३. ५५.
(II)--the name of the sun in the month of Nabhasya (भाद्रपद). भा. XII. ११. ३८; Br. II. २३. 9; Vi. II. १०. १०. M. १२६. १०.
(III)--a son of Aditi: आदित्य of the month श्रावण: a प्रजापति: born of कश्यप and दाक्षायणी--see सूर्य; फलकम्:F1:  Br. II. २४. ३४, ८८, १२९; III. 1. 6 and ५४; 3. ६८; ७१. २३; M. 6. 4; ११. 2-8; वा. ५२. ९१. ६५. ५३.फलकम्:/F worship in buildings; फलकम्:F2:  M. २५३. ४३; २६८. २१.फलकम्:/F father of Manu. फलकम्:F3:  Vi. IV. 1. 6.फलकम्:/F
(IV)--a sage of the चाक्षुष Manu. M. 9. २३.
(V)--an आदित्य. वा. 3. 3; ६६. ६६; Vi. I. १५. १३१.
"https://sa.wiktionary.org/w/index.php?title=विवस्वत्&oldid=504481" इत्यस्माद् प्रतिप्राप्तम्