विशालाक्षी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशालाक्षी, स्त्री, (विशाले अक्षिणी यस्याः ।) वरस्त्री । इति विश्वः ॥ (यथा, महाभारते । १ । ७७ । १३ । “यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने । तत्राहमुषितो भद्रेकुक्षौ काव्यस्य भामिनि ॥”) नागदन्ती । इति राजनिर्घण्टः ॥ पार्व्वती । यथा, आदियामले । ईश्वर उवाच । “ध्रुवमाद्यं समुद्धृत्य मायाबीजं समुद्धरेत् । विशालाक्षीपदं ङेऽन्तं हृदन्तं मन्त्रमुद्धरेत् ॥ अष्टाक्षरी महाविद्या अष्टसिद्धिप्रदा शिवे । प्रसङ्गात् कथिता विद्या त्रैलोक्यदुर्ल्लभा प्रिये ॥ ऋषिरस्या महेशानि सदाशिवो महाप्रभुः । पंक्तिश्च छन्दः कथितं विशालाक्षी च देवता ॥ शक्तिः प्रणवमित्युक्तं लज्जाबीजञ्च बीजकम् । धर्म्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ॥ अङ्गन्यासकरन्यासौ यथावदभिधीयते । षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् ॥ मूलेन व्यापकं न्यस्य ध्यायेद्देवीं परां शिवाम् । ध्यायेद्देवीं विशालाक्षीं तप्तजाम्बूनदप्रभाम् ॥ द्बिभुजामम्बिकां चण्डीं खड्गखर्परधारिणीम् । नानालङ्कारसुभगां रक्ताम्बरधरां शुभाम् ॥ सदा षोडशवर्षीयां प्रसन्नास्यां त्रिलोचनाम् । मुण्डमालावतीं रम्यां पीनोन्नतपयोधराम् ॥ शिवोपरि महादेवीं जटामुकुटमण्डिताम् । शत्रुक्षयकरीं देवीं साधकाभीष्टदायिकाम् ॥ सर्व्वसौभाग्यजननीं महासम्पत्प्रदां स्मरेत् । एवं ध्यात्वा महादेवीमुपचारैः प्रपूजयेत् ॥ पुरश्चरणकाले तु वर्णलक्षं जपेत् सुधीः । यन्त्रमध्ये समावाह्य प्रतिष्ठां कारयेत्ततः ॥ त्रिकोणञ्चाष्टपत्रञ्च ततो वृत्तं समालिखेत् । चतुरस्रं चतुर्द्बारमेवं मण्डलमालिखेत् ॥ तत्रावाह्य यजेद्देवीं सर्व्वसौभाग्यसुन्दरीम् । विशालाक्षीं विशालास्यां यथाविधि प्रपूजयेत् ॥ त्रिकोणान्तर्महादेवीं संपूज्य मातरः क्रमात् । पङ्कजाक्षी विरूपाक्षी रक्ताक्षी चण्डलोचना ॥ एकनेत्रा द्विनेत्रा च कोटराक्षी त्रिलोचना । एताः पूज्या महेशानि पत्राग्रेष्वष्टयोगिनीः ॥ पश्चिमादिक्रमेणैव अष्टसिद्धिस्वरूपिणीः । चतुरस्रे महादेवि लोकपालान् समर्च्चयेत् ॥ तद्बहिश्चैव वज्राद्यान् पूजयेद्भाग्यहेतवे । ततो यथाशक्ति जप्त्वा पूर्ब्बवच्च समाचरेत् ॥” इति तन्त्रसारः ॥ * ॥ चतुःषष्टियोगिन्यन्तर्गतयोगिनीविशेषः । इति दुर्गार्च्चापद्धतिः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विशालाक्षी/ विशाला f. Tiaridium Indicum L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Goddess at Benares. M. १३. २६; १८५. ३८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIŚĀLĀKṢĪ : An attendant of Subrahmaṇya. (M.B. Śalya Parva, Chapter 46, Stanza 3).


_______________________________
*10th word in right half of page 863 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विशालाक्षी&oldid=437558" इत्यस्माद् प्रतिप्राप्तम्