वीक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्षः, पुं स्त्री, दृष्टिः । विपूर्ब्बेक्षधातोरल्प्रत्ययेन निष्पन्नमिदम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्ष¦ mf. (-क्षः-क्षा) Sight, seeing. n. (-क्षं)
1. Surprise, astonishment.
2. A visible object. E. वि before ईक्ष् to see, aff. क | [Page680-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्षम् [vīkṣam], 1 A visible object.

Surprise, astonishment.

क्षः, क्षा Seeing, gazing at.

Investigation.

Knowledge, intelligence.

Unconsciousness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्ष/ वी m. sight , seeing W.

वीक्ष/ वी n. surprise , astonishment W.

वीक्ष/ वी n. any visible object ib.

"https://sa.wiktionary.org/w/index.php?title=वीक्ष&oldid=277592" इत्यस्माद् प्रतिप्राप्तम्