वीक्षम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्षम् [vīkṣam], 1 A visible object.

Surprise, astonishment.

क्षः, क्षा Seeing, gazing at.

Investigation.

Knowledge, intelligence.

Unconsciousness.

"https://sa.wiktionary.org/w/index.php?title=वीक्षम्&oldid=277602" इत्यस्माद् प्रतिप्राप्तम्