वीक्ष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्ष्यम्, क्ली, (वीक्ष्येत इति । वि + ईक्ष + ण्यत् ।) विस्मयः । दृश्यम् । इति मेदिनी । ये, ५६ ॥

वीक्ष्यः, पुं, (वि + ईक्ष दर्शने + ण्यत् ।) लासकः । घोटकः । इति मेदिनी ॥ दर्शनीये, त्रि ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्ष्य¦ mfn. (-क्ष्यः-क्ष्या-क्ष्यं)
1. Visible, perceptible.
2. Astonishing, won- derful. Ind. Having seen. n. (-क्ष्यं)
1. Wonder, surprise.
2. A visi- ble object. m. (-क्ष्यः)
1. A dancer, an actor.
2. A horse. E. वि before ईक्ष् to see, aff. यत् or ल्यप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्ष्य [vīkṣya], a.

To be looked at.

Visible, perceptible.

क्ष्यः A dancer, an actor.

A horse.

क्षयम् Anything to be looked at, a visible object.

Wonder, surprise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्ष्य/ वी mfn. = वी-क्षणीयL.

वीक्ष्य/ वी mfn. astonishing , wonderful W.

वीक्ष्य/ वी m. a dancer , actor L.

वीक्ष्य/ वी m. a horse L.

वीक्ष्य/ वी n. wonder , surprise , wonderful object L.

"https://sa.wiktionary.org/w/index.php?title=वीक्ष्य&oldid=277627" इत्यस्माद् प्रतिप्राप्तम्