वीजपुष्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीजपुष्पम्, क्ली, (वीजप्रधानं पुष्पं यस्य ।) मरु- वकः । मदनवृक्षः । इति मेदिनी । पे, २९ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीजपुष्प¦ न॰ वीजात् पुष्पं यस्य।

१ मरुपके

२ मदनवृक्षे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीजपुष्प¦ n. (-ष्पं)
1. Common citron.
2. A thorny plant, (Van gueria spinosa.) E. वीज a seed, and पुष्प a flower.

"https://sa.wiktionary.org/w/index.php?title=वीजपुष्प&oldid=277710" इत्यस्माद् प्रतिप्राप्तम्