वृषभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषभः, पुं, (वृष सेचने । वृष + “ऋषिवृषिभ्यां कित् ।” उणा० ३ । १२३ । इति अभच् । स च कित् ।) वृषः । (यथा, मनौ । ९ । ५० । “यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् ॥”) श्रेष्ठः । (यथा, महाभारते । ३ । ३३ । ८७ । “सृञ्जयैः सह कैकेयैर्व्वृष्णीनां वृषभेण च ॥”) वैदर्भीरीतिभेदः । इति मेदिनी ॥ आदिजिनः । इति हेमचन्द्रः ॥ कर्णरन्ध्रम् । ऋषभनामौष- धम् । इत्युणादिकोषः ॥ * ॥ (चतुर्व्विधपुरु- षान्तर्गतपुरुषविशेषः । यथा, -- “शशके पद्मिनी तुष्टा चित्रिणी रमते मृगम् । वृषभे शङ्खिनी तुष्टा हस्तिनी रमते हयम् ॥” इति रतिमञ्जरी ॥) गोशब्दे अलिखनात् प्रसङ्गादत्र आतिदेशिक- गोहत्या लिख्यते । “गामाहारं प्रकुर्व्वन्तं पिबन्तं यो निवारयेत् । याति गोविप्रयोर्मध्ये गोहत्याञ्च लभेत्तु सः ॥ दण्डैर्गास्ताडयन्मूढो यो विप्रो वृषवाहनः । दिने दिने गवां हत्यां लभते नात्र संशयः ॥ ददाति गोभ्य उच्छिष्टं भोजयेद्वृषवाहकम् । भोजयेद्वृषवाहान्नं स गोहत्यां लभेद्ध्रुवम् ॥ वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः । गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥ पादं ददाति वह्नौ यो गाञ्च पादेन ताडयेत् । गृहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमालभेत् ॥ यो भुङ्क्तेऽस्निग्धपादेन शेते स्निग्धाङ्ध्रिरेव च । सूर्य्योदये च द्बिर्भाजी स गोहत्यां लभेत् ध्रुवम् ॥ अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः । यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद्ध्रुवम् ॥ पितॄंश्च पर्व्वकाले च तिथिकाले च देवताः । न सेवतेऽतिथिं यो हि स गोहत्यां लभेद्ध्रुवम् ॥ स्वभर्त्तरि च कृष्णे वा भेदबुद्धिं करोति या ॥ कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेत् ध्रुवम् । गोमार्गं खननं कृत्वा ददाति शस्यमेव च । तडागे वा तदूर्द्ध्वे वा स गोहत्यां लभेद् ध्रुवम् ॥ प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् । अर्थलोभादथाज्ञानात् स गोहत्यां लभेत् ध्रुवम् ॥ राजके दैवके यत्नाद्गोस्वामी गां न पालयेत् । दुःखं ददाति यो भूढो गोहत्यां लभते ध्रुवम् ॥ प्राणिनं लङ्घयेद् यो हि देवार्च्चामनलं जलम् । नैवेद्यं पुष्पमन्नञ्च स गोहत्यां लभेद्ध्रुवम् ॥ शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः । देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद्ध्रुवम् ॥ देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ! । न सम्भ्रमान्नमेद्यो हि स गोहत्यां लभेत् ध्रुवम् ॥ न ददात्याशिषं कोपात् प्रणताय च यो द्विजः । विद्यार्थिने च विद्याञ्च स गोहत्यां लभेत् ध्रुवम् ॥ गोहत्या ब्रह्महत्या च कथिता चातिदेशिकी । यथा श्रुतं सूर्य्यवक्त्रात् किं भूयः श्रोतुमिच्छसि ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषभ पुं।

वृषभः

समानार्थक:उक्षन्,भद्र,बलीवर्द,ऋषभ,वृषभ,वृष,अनडुह्,सौरभेय,गो

2।9।59।2।5

त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा। उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः॥

अवयव : वृषभस्कन्धदेशः

पत्नी : गौः

जन्य : सद्योजातवृषभवत्सः,वृषभवत्सः

 : महावृषभः, वृद्धवृषभः, आरब्धयौवनवृषभः, वृषभवत्सः, तारुण्यप्राप्तवृषभः, साण्डवृषभः, नासारज्जुयुक्तवृषभः, दमनार्थं_कण्ठारोपितकाष्ठवाहः, युगवाह्यवृषभः, युगेयुगवाह्यवृषभः, शकटवाह्यवृषभः, धुरन्धरवृषभः, एकामेव_धुरन्धरः, धुरीणश्रेष्ठः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषभ¦ पु॰ वृष--अभच् किच्च।

१ वृषे

२ श्रेष्ठे

३ वैदर्भीरीतिभेदेमेदि॰।

४ जिनभेदे हेमच॰।

५ कर्णच्छिद्रे

६ ऋषभनामौषधेच उणादि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषभ¦ m. (-भः)
1. A bull.
2. (In composition,) Pre-eminent, excellent.
3. The orifice of the ear.
4. An elephant's ear.
5. A drug; also Rishabha, decribed as a root resembling the horn of a bull, brou- ght from the Hima4laya mountains, of cooling and tonic properties, and serviceable in catarrh and consumption.
6. The first of the Jaina pontiffs of the present era.
7. Any male animal. f. (-भी)
1. A widow.
2. Cowach. E. वृष् to sprinkle, Una4di aff. अभच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषभः [vṛṣabhḥ], [वृष्-अभच् किच्च Uṇ.3.112]

A bull.

Any male animal.

Anything best or eminent of its class (at the end of comp.); द्विजवृषभः Ratn.1.5; किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम् 4.2.

The signTaurus of the zodiac.

A kind of drug; cf. ऋषभ.

An elephant's ear.

The orifice or hollow of the ear.

Justice (धर्म personified); Mb.12.43.8. -भा N. of the three lunar mansions (viz. of मघा, पूर्व-फल्गुनी, and उत्तर-फल्गुनी). -Comp. -ईक्षणः N. of Viṣṇu. -केतुः, -गतिः, -ध्वजः epithets of Śiva; पुत्रीकृतो$सौ वृषभध्वजेन R. 2.36; Ku.3.62. -यानम् a car drawn by oxen. -षोडशा (pl.) fifteen cows and a bull; ज्येष्ठस्तु जातो ज्येष्ठायां हरेद् वृषभषोडशाः Ms.9.124. -स्कन्ध a. broad-shouldered.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषभ mfn. (See. ऋषभ)manly , mighty , vigorous , strong (applied like वृषन्to animate and inanimate objects) RV. AV.

वृषभ m. ( ifc. f( आ). )a bull (in वेदepithet of various gods , as of इन्द्र, बृहस्-पति, पर्जन्यetc. ; according to Sa1y. = वर्षयितृ, " a showerer of bounties , benefactor ") RV. etc.

वृषभ m. the chief , most excellent or eminent , lord or best among (in later language mostly ifc. , or with gen. ) ib.

वृषभ m. the zodiacal sign Taurus VarBr2S.

वृषभ m. a partic. drug (described as a root brought from the हिमा-लयmountains , resembling the horn of a bull , of cooling and tonic properties , and serviceable in catarrh and consumption) Bhpr.

वृषभ m. the hollow or orifice of the ear L.

वृषभ m. N. of दशद्-युRV.

वृषभ m. of an असुरslain by विष्णुHariv. ( v.l. ऋष्)

वृषभ m. of one of the sons of the 10th मनुMa1rkP.

वृषभ m. of a warrior MBh.

वृषभ m. of a son of कुशा-ग्रHariv. ( v.l. ऋष्)

वृषभ m. of a son of कार्तवीर्यBhP.

वृषभ m. (with जैनs) of the first अर्हत्of the present अवसर्पिणीCol.

वृषभ m. of a mountain in गिरि-व्रजMBh. Hariv. etc.

वृषभ m. (in astron. ) of the 28th मुहूर्त

वृषभ m. of a river MBh.

वृषभ m. Mucuna Pruriens L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of कार्तवीर्यार्जुन. भा. IX. २३. २७.
(II)--a playmate of कृष्ण. Being a victor in a game was carried on his back by Bhadrasena. भा. X. १८. २३-24.
(III)--a son of सृष्टि and छाया. Br. II. ३६. ९८.
(IV)--the Asura vanquished by कृष्ण. Br. III. ३६. ३७; ७३. १००; वा. ९८. १००.
(V)--a god of the सुकर्माण group. Br. IV. 1. ८८; वा. १००. ९२.
(VI)--a son of Anamitra, married Jayanti the daughter of the काशिराज. M. ४५. २५-6.
(VII)--a son of कुशाग्र and father of Punya- वान् (पुस्पवान्-वि। प्।). M. ५०. २९; Vi. IV. १९. ८२.
(VIII)--the Lord of cattle: dedication of a dark वृष is equal to going to गया for श्राद्ध. M. 8. 8; २२. 6.
(IX)--the Mt. Sumana in प्लक्ष; to the east of अरुणोद; फलकम्:F1:  वा. ३६. १८.फलकम्:/F north of the महाभद्र lake. फलकम्:F2:  Ib. ३६. २०.फलकम्:/F [page३-310+ ३३]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vṛṣabha : m.: Name of a mountain.

One of the five mountains surrounding Girivraja in the Magadha; by coming close to one another they as if protected Girivraja (rakṣantīvābhisaṁhatya saṁhatāṅgā girivrajam) 2. 19. 2-3; all the five mountains are described as having high peaks (mahāśṛṅgāḥ), cool trees (śītaladrumāḥ) 2. 19. 3; the mountains were covered by forests of Lodhra trees which were fragrant, attractive, and their branches full of flowers; they were liked by lovers 2. 19. 4.


_______________________________
*2nd word in left half of page p448_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vṛṣabha : m.: Name of a mountain.

One of the five mountains surrounding Girivraja in the Magadha; by coming close to one another they as if protected Girivraja (rakṣantīvābhisaṁhatya saṁhatāṅgā girivrajam) 2. 19. 2-3; all the five mountains are described as having high peaks (mahāśṛṅgāḥ), cool trees (śītaladrumāḥ) 2. 19. 3; the mountains were covered by forests of Lodhra trees which were fragrant, attractive, and their branches full of flowers; they were liked by lovers 2. 19. 4.


_______________________________
*2nd word in left half of page p448_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vṛṣabha regularly denotes a ‘bull’ in the Rigveda,[१] but usually in a metaphorical sense.

  1. i. 94, 10;
    160, 3;
    vi. 46, 4;
    of Parjanya, vii. 101, 1, 6, etc. Roth renders vrsabhānna, ii. 16, 5, ‘eating strong food’;
    but the literal sense, ‘whose food is bulls,’ will answer. Cf. Māṃsa.
"https://sa.wiktionary.org/w/index.php?title=वृषभ&oldid=504597" इत्यस्माद् प्रतिप्राप्तम्