व्यवस्थापन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवस्थापन¦ n. (-नं)
1. Declaring, deciding, laying down as law.
2. Fix- ing, determining.
3. Appointing.
4. Placing apart.
5. Placing.
6. Arranging. E. वि and अव before स्था to stay, causal v., ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवस्थापनम् [vyavasthāpanam], 1 Arranging, proper adjustment.

Fixing, determining, settling, deciding.

Fixing, placing (in general).

"https://sa.wiktionary.org/w/index.php?title=व्यवस्थापन&oldid=297244" इत्यस्माद् प्रतिप्राप्तम्