व्यवहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहितः, त्रि, (वि + अव + धा + क्तः ।) व्यव- धानविशिष्टः । यथा, -- “कर्त्तृकर्म्मव्यवहितामसाक्षाद्धारयेत् क्रियाम् । उपकुर्व्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं मतम् ॥” इति मुग्धबोधटीकायां रामतर्कवागीशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहित¦ त्रि॰ वि + अव + धा--क्त। व्यवधानवति पदार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहित¦ mfn. (-तः-ता-तं) Placed or situated contiguously to, attached or adhering to, &c.
2. Intervening, separating.
3. Covered, con- cealed.
4. Excelled, surpassed, put to shame.
5. Done, acted, performed.
6. Not immediately connected.
7. Obstructed.
8. Omit- ted, passed over. E. वि and अव before धा to have or hold, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहित [vyavahita], p. p.

Placed apart.

Separated by anything intervening; मृदुव्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते Śi.2.85.

Interrupted, stopped, obstructed, impeded.

Screened from view, hidden, concealed.

Not immediately connected.

Done, performed.

Passed over, omitted.

Surpassed, excelled.

Hostile; opposed.

Remote, distant. -Comp. -कल्पना A mode of construction in which words or phrases which are separated from one another by some other intervening words, pharses or sentences are constructed together as forming a sentence. This mode is as a general rule not admissible and is worse than even लक्षणा (see व्यवधान); सत्रविश्वजित्सम्बन्धे व्यवहितकल्पना स्यात् ŚB. on MS.6.4.33;7.4.1.

व्यवहित [vyavahita], See under व्यवधा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवहित/ व्य्-अवहित mfn. placed apart or asunder etc.

व्यवहित/ व्य्-अवहित mfn. separated , not contiguous or immediately connected Pra1t.

व्यवहित/ व्य्-अवहित mfn. interrupted , obstructed , disturbed S3ak.

व्यवहित/ व्य्-अवहित mfn. screened from view , concealed , covered S3am2k.

व्यवहित/ व्य्-अवहित mfn. hostile , opposed BhP.

व्यवहित/ व्य्-अवहित mfn. remote , distant BhP.

व्यवहित/ व्य्-अवहित mfn. passed over , surpassed , excelled , put to shame W.

व्यवहित/ व्य्-अवहित mfn. done , acted , performed ib.

व्यवहित/ व्य्-अवहित See. व्य्-अव-धा.

"https://sa.wiktionary.org/w/index.php?title=व्यवहित&oldid=297748" इत्यस्माद् प्रतिप्राप्तम्