व्योमसद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योमसद्¦ m. (-सद्) A spirit of heaven, a divinity. E. व्योम, सद who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्योमसद्/ व्योम--सद् mfn. dwelling in the sky RV. VS.

व्योमसद्/ व्योम--सद् m. a deity W.

व्योमसद्/ व्योम--सद् m. a गन्धर्वMW.

व्योमसद्/ व्योम--सद् m. a spirit W.

"https://sa.wiktionary.org/w/index.php?title=व्योमसद्&oldid=302982" इत्यस्माद् प्रतिप्राप्तम्