शक्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्यः, त्रि, (शक + “शकिसहोश्च ।” ३ । १ । ९९ । इति यत् ।) समर्थनीयः । (यथा, रघुः । २ । ४९ । “शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥”) शक्त्याश्रयः । (यदा भावे यत् स्यात् तदा क्लीवलिङ्गः स्यात् । यथा, गीतायाम् । १८ । ११ । “नहि शक्यं देहभृता त्यक्तुं कर्म्माण्यशेषतः ॥” तथाच रामायणे । २ । १३ । ५ । “तानि सर्व्वाणि संयत्तुं शक्यं राम जितेन्द्रियैः ॥”) पुं, वाच्योऽर्थः । यथा, -- “शक्योऽर्थोऽभिधया ज्ञेयः लक्ष्यो लक्षणया मतः । व्यङ्ग्यो व्यञ्जनया ज्ञेयस्तिस्रः शब्दस्य वृत्तयः ॥” इत्यलङ्कारशास्त्रम् ॥ अन्यच्च । “शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः ।” इति भाषापरिच्छेदः ॥ अपि च । “ईश्वरसङ्केतः शक्तिस्तया अर्थबोधकं पदं वाचकम् । यथा गोत्वादिविशिष्टबोधकं गवादिपदं तद्वोध्योऽर्थो गवादिर्वाच्यः स एव मुख्यार्थ इत्युच्यते ।” इति शक्तिवादः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्य¦ त्रि॰ शक--यत्।

१ शक्तियुक्ते

२ शक्त्या बौध्येऽर्थे।

३ समर्थनीये।

४ साधयितुं योग्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्य¦ mfn. (-क्यः-क्या-क्यं)
1. Possible, practicable to be effected or done, (generally with an inf.)
2. Fit to be effected or accomplished.
3. Directly expressed, (as the meaning of a word.) E. शक् to be able, aff. यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्य [śakya], pot. p.

Possible, practicable, capable of being done or effected (usually with an inf.); शक्यो वारयितुं जलेन हुतभुक् Bh.2.11; R.2.49,54.

Fit to be effected.

Easy to be effected.

Directly conveyed or expressed (as the meaning of a word); शक्यो$र्थो$भि- धया ज्ञेयः S. D.1.

Potential.

Of agreeable or sweet address; 'शक्यः प्रियंवदः प्रोक्तः' इति हलायुधः; शक्यः संविभागशीलः Dk.2.5. (The form शक्यम् is sometimes used as a predicative word with an inf. in a passive sense, the real object of the infinitive being in the nom. case; एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता M.3. 22; शक्यं... अविरलमालिङ्गितुं पवनः Ś.3.6; विभूतयः शक्यमवाप्तु- मूर्जिताः Subhāś.; न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः Bg. 18.11.). -Comp. -अर्थः the meaning directly expressed. -प्रतीकार a. remediable. -सामन्तता the state of being able to conquer the neighbouring kings.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्य mf( आ)n. able , possible , practicable , capable of being (with inf. in pass. sense e.g. न सा शक्या नेतुम् बलात्, " she cannot be conducted by force " ; तन् मया शक्यम् प्रत्श्पत्तुम्, " that is able to be acquired by me " ; the form शक्यम्may also be used with a nom. case which is in a different gender or number e.g. शक्यं श्व-मांसा-दिभिर् अपि क्षुत् प्रतिहन्तुम्, " hunger can be appeased even by dog's flesh etc. " ; See. Va1m. v , 2 , 25 ) MBh. Ka1v. etc.

शक्य mf( आ)n. to be conquered or subdued , liable to be compelled to( inf. ) MBh.

शक्य mf( आ)n. explicit , direct , literal (as the meaning of a word or sentence , opp. to लक्ष्यand व्यङ्ग्य) Alam2ka1ras3.

"https://sa.wiktionary.org/w/index.php?title=शक्य&oldid=306882" इत्यस्माद् प्रतिप्राप्तम्